A 556-9 Prakriyākaumudī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 556/9
Title: Prakriyākaumudī
Dimensions: 22 x 9 cm x 83 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/3557
Remarks: by Rāmacandra; + A 556/8=


Reel No. A 556-9

Inventory No.: 54204

Reel No.: A 0556/09

Title Prakriyākaumudī

Author Rāmacandra

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Materialpaper

State incomplete

Size 22.0 x 9.0 cm

Folios 80

Lines per Folio 12–13

Foliation figures in the lower left-hand and the right-hand margins of the verso

King

Place of Deposit NAK

Accession No. 5/3557

Manuscript Features

Available folios are 1–10, 13–31, 33–81 and 86–87

Letters on fol. 87v are rubbed away.

Two exposures of fols. 38v–39r,

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīmadviṭhṭhalam ānamya pāṇinyādimunīn gurūn ||

prakriyākaumudīṃ kurma pāṇinīyānusāriṇīm ||

aiuṇ || ṛḷk || eoṅ || aiauc || hayavaraṭ || laṇ || ñamaṅaṇanam || jhabhañ || ghadhadhaṣ || jabagaḍadaś || khaphachaṭhathacaṭatav || kapay || śaṣasar || hal ||

iti pratyāhārasūtrāṇi ||

hakārādiṣv akāra uccāraṇārthaḥ || upadeśe ʼjanunāsika it || (fol. 1v1–3)

End

śūlāt pāke || 5 | 4 | 65 || asmād ḍāc syāt pākerthe | śūlākaroti | śūlena pacatīty arthaḥ || satyā daśapathe || 5 | 4 | 65 || anṛtapratipakṣāt satyād dāc syāt || satyākaroti bhāṃḍaṃ vaṇik | satyena vikretavyam iti tathyaṃ karotīty arthaḥ || śapathe tu | satyaṃ karoti vidyaḥ || madrāt parivāpaṇe || 5 | 4 | 66 || asmād ac syāt kṛdyoge vapanerthe || bhadrākaroti kumāraṃ || bhadrāc ca || bhadrākaroti || māṃgalyaṃ suṃdajanaṃ karotīty arthaḥ || ❖ || ❖ || iti taddhitaprakriyā || || ❖ || nityavīpsayoḥ || 8 | 1 | 3 || ābhīkṣṇe vīpsāyāṃ upadasya dviruktiḥ (fol. 87r7–11)

Colophon

Microfilm Details

Reel No.:A 0556/09

Date of Filming 08-05-1973

Exposures 85

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 03-12-2009

Bibliography